An Unbiased View of bhairav kavach

Wiki Article



गणाराट पातु जिह्वायामबिस्टाबीह शक्तिबी: सहा

भैरवं कवचं ब्रूहि यदि चास्ति कृपा मयि ॥ १॥

ॐ ह्रीं विश्वनाथः सदा पातु सर्वाङ्गं मम सर्वदः ॥ १५॥

कामतुल्यस्तु नारीणां रिपूणां च यमोपमः ।

सम्पूजकः शुचिस्नातः भक्तियुक्तः समाहितः ।

तस्य भूतिं विलोक्यैव कुबेरोऽपि तिरस्कृतः ।

इह लोके महारोगी दारिद्र्येणातिपीडितः ॥ २९॥

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे।

द्वाविंशत्यक्षरो get more info मन्त्रः क्रमेण जगदीश्वरि ।



शत्रु के द्वारा किये हुए मारण, मोहन, उच्चाटन आदि तंत्र दोष नष्ट होते है, उनसें रक्षा होती है।

1 really should chant this kavach every day unbroken for 3 times least underneath Bilva tree to receive defense and blessings of Lord Bhairava . Under no circumstances use this kavacha to hurt Many others.

भगवन्सर्ववेत्ता त्वं देवानां प्रीतिदायकम् ।

Report this wiki page